Original

रामः कमलपत्राक्षो जीवनाशमितो गतः ।विदेहराजस्य सुता तहा सीता तपस्विनी ।दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ ८ ॥

Segmented

रामः कमल-पत्त्र-अक्षः जीव-नाशम् इतो गतः दुःखस्य अनुचिता दुःखम् वने पर्युद्विजिष्यति

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
जीव जीव pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
इतो इतस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अनुचिता अनुचित pos=a,g=f,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
पर्युद्विजिष्यति पर्युद्विज् pos=v,p=3,n=s,l=lrt