Original

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ ७ ॥

Segmented

अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् स भार्यम् जनकः श्रुत्वा परितप्स्यत्य् अहम् यथा

Analysis

Word Lemma Parse
अनियोगे अनियोग pos=n,g=m,c=7,n=s
नियुक्तेन नियुज् pos=va,g=m,c=3,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
विवासितम् विवासय् pos=va,g=m,c=2,n=s,f=part
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
जनकः जनक pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
परितप्स्यत्य् परितप् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i