Original

भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः ।इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ ५ ॥

Segmented

भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्त-धर्मन्

Analysis

Word Lemma Parse
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
का pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
इच्छेज् इष् pos=v,p=3,n=s,l=vidhilin
जीवितुम् जीव् pos=vi
अन्यत्र अन्यत्र pos=i
कैकेय्यास् कैकेयी pos=n,g=f,c=5,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मन् धर्मन् pos=n,g=f,c=5,n=s