Original

नराश्च नार्यश्च समेत्य संघशो विगर्हमाणा भरतस्य मातरम् ।तदा नगर्यां नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ॥ १९ ॥

Segmented

नराः च नार्यः च समेत्य संघशो विगर्हमाणा भरतस्य मातरम् तदा नगर्याम् नरदेव-संक्षये बभूवुः आर्ता न च शर्म लेभिरे

Analysis

Word Lemma Parse
नराः नर pos=n,g=m,c=1,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
pos=i
समेत्य समे pos=vi
संघशो संघशस् pos=i
विगर्हमाणा विगर्ह् pos=va,g=m,c=1,n=p,f=part
भरतस्य भरत pos=n,g=m,c=6,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
तदा तदा pos=i
नगर्याम् नगरी pos=n,g=f,c=7,n=s
नरदेव नरदेव pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
आर्ता आर्त pos=a,g=m,c=1,n=p
pos=i
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभिरे लभ् pos=v,p=3,n=p,l=lit