Original

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः ।रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् ॥ १५ ॥

Segmented

बाहून् उद्यम्य कृपणा नेत्र-प्रस्रवणैः मुखैः रुदन्त्यः शोक-संतप्ताः कृपणम् पर्यदेवयन्

Analysis

Word Lemma Parse
बाहून् बाहु pos=n,g=m,c=2,n=p
उद्यम्य उद्यम् pos=vi
कृपणा कृपण pos=a,g=f,c=1,n=p
नेत्र नेत्र pos=n,comp=y
प्रस्रवणैः प्रस्रवण pos=n,g=n,c=3,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
शोक शोक pos=n,comp=y
संतप्ताः संतप् pos=va,g=f,c=1,n=p,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
पर्यदेवयन् परिदेवय् pos=v,p=3,n=p,l=lan