Original

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ १४ ॥

Segmented

तैल-द्रोण्याम् तु सचिवैः शायितम् तम् नराधिपम् हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन्

Analysis

Word Lemma Parse
तैल तैल pos=n,comp=y
द्रोण्याम् द्रोणी pos=n,g=f,c=7,n=s
तु तु pos=i
सचिवैः सचिव pos=n,g=m,c=3,n=p
शायितम् शायय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
हा हा pos=i
मृतो मृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
स्त्रियस् स्त्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पर्यदेवयन् परिदेवय् pos=v,p=3,n=p,l=lan