Original

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ।राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ १२ ॥

Segmented

तैल-द्रोण्याम् अथ अमात्याः संवेश्य जगतीपतिम् राज्ञः सर्वाण्य् अथ आदिष्टाः चक्रुः कर्माण्य् अनन्तरम्

Analysis

Word Lemma Parse
तैल तैल pos=n,comp=y
द्रोण्याम् द्रोणी pos=n,g=f,c=7,n=s
अथ अथ pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
संवेश्य संवेशय् pos=vi
जगतीपतिम् जगतीपति pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सर्वाण्य् सर्व pos=n,g=n,c=2,n=p
अथ अथ pos=i
आदिष्टाः आदिश् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माण्य् कर्मन् pos=n,g=n,c=2,n=p
अनन्तरम् अनन्तरम् pos=i