Original

कृतोपवासं तु तदा वैदेह्या सह राघवम् ।अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥

Segmented

कृत-उपवासम् तु तदा वैदेह्या सह राघवम् अयोध्या-निलयः श्रुत्वा सर्वः प्रमुदितो जनः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
उपवासम् उपवास pos=n,g=m,c=2,n=s
तु तु pos=i
तदा तदा pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सह सह pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
अयोध्या अयोध्या pos=n,comp=y
निलयः निलय pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
सर्वः सर्व pos=n,g=m,c=1,n=s
प्रमुदितो प्रमुद् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s