Original

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७ ॥

Segmented

तुष्टाव प्रणतः च एव शिरसा मधुसूदनम् विमल-क्षौम-संवीतः वाचयामास च द्विजान्

Analysis

Word Lemma Parse
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
विमल विमल pos=a,comp=y
क्षौम क्षौम pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
वाचयामास वाचय् pos=v,p=3,n=s,l=lit
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p