Original

तत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम् ।पूर्वां संध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥

Segmented

तत्र शृण्वन् सुखा वाचः सूत-मागध-बन्दिन् पूर्वाम् संध्याम् उपासीनो जजाप यत-मानसः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
सुखा सुख pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
बन्दिन् बन्दिन् pos=n,g=m,c=6,n=p
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपासीनो उपास् pos=va,g=m,c=1,n=s,f=part
जजाप जप् pos=v,p=3,n=s,l=lit
यत यम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s