Original

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।अलंकारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥

Segmented

एक-याम-अवशिष्टायाम् रात्र्याम् प्रतिविबुध्य सः अलंकार-विधिम् कृत्स्नम् कारयामास वेश्मनः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
याम याम pos=n,comp=y
अवशिष्टायाम् अवशिष् pos=va,g=f,c=7,n=s,f=part
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
प्रतिविबुध्य प्रतिविबुध् pos=vi
सः तद् pos=n,g=m,c=1,n=s
अलंकार अलंकार pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s