Original

वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥

Segmented

वाग्यतः सह वैदेह्या भूत्वा नियमित-मानसः श्रीमत्य् आयतने विष्णोः शिश्ये नर-वर-आत्मजः

Analysis

Word Lemma Parse
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
भूत्वा भू pos=vi
नियमित नियम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
श्रीमत्य् श्रीमत् pos=a,g=n,c=7,n=s
आयतने आयतन pos=n,g=n,c=7,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
शिश्ये शी pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
वर वर pos=a,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s