Original

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥

Segmented

शेषम् च हविषस् तस्य प्राश्य आशास्य आत्मनः प्रियम् ध्यायन् नारायणम् देवम् सु आस्तीर्णे कुश-संस्तरे

Analysis

Word Lemma Parse
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
हविषस् हविस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
प्राश्य प्राश् pos=vi
आशास्य आशास् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
नारायणम् नारायण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
सु सु pos=i
आस्तीर्णे आस्तृ pos=va,g=m,c=7,n=s,f=part
कुश कुश pos=n,comp=y
संस्तरे संस्तर pos=n,g=m,c=7,n=s