Original

ततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः ।समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ २८ ॥

Segmented

ततस् तद् इन्द्र-क्षय-संनिभम् पुरम् दिदृक्षुभिः जानपदैः उपागतैः समन्ततः स स्वनम् आकुलम् बभौ समुद्र-यादस् इव अर्णव-उदकम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
क्षय क्षय pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
दिदृक्षुभिः दिदृक्षु pos=a,g=m,c=3,n=p
जानपदैः जानपद pos=n,g=m,c=3,n=p
उपागतैः उपागम् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
pos=i
स्वनम् स्वन pos=n,g=n,c=1,n=s
आकुलम् आकुल pos=a,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
समुद्र समुद्र pos=n,comp=y
यादस् यादस् pos=n,g=n,c=3,n=p
इव इव pos=i
अर्णव अर्णव pos=n,comp=y
उदकम् उदक pos=n,g=n,c=1,n=s