Original

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः ।पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः ॥ २७ ॥

Segmented

जन-ओघैः तैः विसर्पद्भिः शुश्रुवे तत्र निस्वनः पर्वसु उदीर्ण-वेगस्य सागरस्य इव निस्वनः

Analysis

Word Lemma Parse
जन जन pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विसर्पद्भिः विसृप् pos=va,g=m,c=3,n=p,f=part
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
उदीर्ण उदीर् pos=va,comp=y,f=part
वेगस्य वेग pos=n,g=m,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s