Original

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥

Segmented

ते तु दिग्भ्यः पुरीम् प्राप्ता द्रष्टुम् राम-अभिषेचनम् रामस्य पूरयामासुः पुरीम् जानपदा जनाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दिग्भ्यः दिश् pos=n,g=,c=5,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
द्रष्टुम् दृश् pos=vi
राम राम pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पूरयामासुः पूरय् pos=v,p=3,n=p,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
जानपदा जानपद pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p