Original

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥

Segmented

चिरम् जीवतु धर्म-आत्मा राजा दशरथो ऽनघः यद्-प्रसादेन अभिषिक्तम् रामम् द्रक्ष्यामहे वयम्

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
जीवतु जीव् pos=v,p=3,n=s,l=lot
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
ऽनघः अनघ pos=a,g=m,c=1,n=s
यद् यद् pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
द्रक्ष्यामहे दृश् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p