Original

अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः ।यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ २३ ॥

Segmented

अनुद्धतम् मनाः विद्वान् धर्म-आत्मा भ्रातृ-वत्सलः यथा च भ्रातृषु स्निग्धस् तथा अस्मासु अपि राघवः

Analysis

Word Lemma Parse
अनुद्धतम् अनुद्धत pos=n,g=m,c=2,n=s
मनाः मनस् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
यथा यथा pos=i
pos=i
भ्रातृषु भ्रातृ pos=n,g=m,c=7,n=p
स्निग्धस् स्निग्ध pos=a,g=m,c=1,n=s
तथा तथा pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
अपि अपि pos=i
राघवः राघव pos=n,g=m,c=1,n=s