Original

सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः ।चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २२ ॥

Segmented

सर्वे ह्य् अनुगृहीताः स्म यन् नो रामो महीपतिः चिराय भविता गोप्ता दृष्ट-लोक-परावरः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
ह्य् हि pos=i
अनुगृहीताः अनुग्रह् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
यन् यत् pos=i
नो मद् pos=n,g=,c=6,n=p
रामो राम pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
चिराय चिर pos=a,g=n,c=4,n=s
भविता भवितृ pos=a,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
लोक लोक pos=n,comp=y
परावरः परावर pos=n,g=m,c=1,n=s