Original

अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २१ ॥

Segmented

अहो महा-आत्मा राजा अयम् इक्ष्वाकु-कुल-नन्दनः ज्ञात्वा यो वृद्धम् आत्मानम् रामम् राज्ये ऽभिषेक्ष्यति

Analysis

Word Lemma Parse
अहो अहो pos=i
महा महत् pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
यो यद् pos=n,g=m,c=1,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt