Original

समेत्य संघशः सर्वे चत्वरेषु सभासु च ।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥

Segmented

समेत्य संघशः सर्वे चत्वरेषु सभासु च कथयन्तो मिथस् तत्र प्रशशंसुः जनाधिपम्

Analysis

Word Lemma Parse
समेत्य समे pos=vi
संघशः संघशस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
चत्वरेषु चत्वर pos=n,g=n,c=7,n=p
सभासु सभा pos=n,g=f,c=7,n=p
pos=i
कथयन्तो कथय् pos=va,g=m,c=1,n=p,f=part
मिथस् मिथस् pos=i
तत्र तत्र pos=i
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s