Original

प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा ।महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥

Segmented

प्रगृह्य शिरसा पात्रीम् हविषो विधिवत् तदा महते दैवताय आज्यम् जुहाव ज्वलिते ऽनले

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
पात्रीम् पात्री pos=n,g=f,c=2,n=s
हविषो हविस् pos=n,g=n,c=6,n=s
विधिवत् विधिवत् pos=i
तदा तदा pos=i
महते महत् pos=a,g=n,c=4,n=s
दैवताय दैवत pos=n,g=n,c=4,n=s
आज्यम् आज्य pos=n,g=n,c=2,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
ज्वलिते ज्वल् pos=va,g=m,c=7,n=s,f=part
ऽनले अनल pos=n,g=m,c=7,n=s