Original

प्रकाशीकरणार्थं च निशागमनशङ्कया ।दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः ॥ १८ ॥

Segmented

प्रकाशीकरण-अर्थम् च निशा-गमन-शङ्कया दीपवृक्षांस् तथा चक्रुः अनु रथ्यासु सर्वशः

Analysis

Word Lemma Parse
प्रकाशीकरण प्रकाशीकरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
निशा निशा pos=n,comp=y
गमन गमन pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
दीपवृक्षांस् दीपवृक्ष pos=n,g=m,c=2,n=p
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
अनु अनु pos=i
रथ्यासु रथ्या pos=n,g=f,c=7,n=p
सर्वशः सर्वशस् pos=i