Original

नटनर्तकसंघानां गायकानां च गायताम् ।मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ १४ ॥

Segmented

नट-नर्तक-संघानाम् गायकानाम् च गायताम् मनः-कर्ण-सुखा वाचः शुश्रुवुः च ततस् ततः

Analysis

Word Lemma Parse
नट नट pos=n,comp=y
नर्तक नर्तक pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
गायकानाम् गायक pos=n,g=m,c=6,n=p
pos=i
गायताम् गा pos=va,g=m,c=6,n=p,f=part
मनः मनस् pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
सुखा सुख pos=a,g=f,c=1,n=s
वाचः वाच् pos=n,g=f,c=2,n=p
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
pos=i
ततस् ततस् pos=i
ततः ततस् pos=i