Original

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ।ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ १३ ॥

Segmented

सभासु च एव सर्वासु वृक्षेष्व् आलक्षितेषु च ध्वजाः समुच्छ्रिताः चित्राः पताकाः च अभवन् तदा

Analysis

Word Lemma Parse
सभासु सभा pos=n,g=f,c=7,n=p
pos=i
एव एव pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
वृक्षेष्व् वृक्ष pos=n,g=m,c=7,n=p
आलक्षितेषु आलक्षय् pos=va,g=m,c=7,n=p,f=part
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
समुच्छ्रिताः समुच्छ्रि pos=va,g=m,c=1,n=p,f=part
चित्राः चित्र pos=a,g=m,c=1,n=p
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i