Original

नानापण्यसमृद्धेषु वणिजामापणेषु च ।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥

Segmented

नाना पण्य-समृद्धेषु वणिजाम् आपणेषु च कुटुम्बिनाम् समृद्धेषु श्रीमत्सु भवनेषु च

Analysis

Word Lemma Parse
नाना नाना pos=i
पण्य पण्य pos=n,comp=y
समृद्धेषु समृध् pos=va,g=m,c=7,n=p,f=part
वणिजाम् वणिज् pos=n,g=m,c=6,n=p
आपणेषु आपण pos=n,g=m,c=7,n=p
pos=i
कुटुम्बिनाम् कुटुम्बिन् pos=n,g=m,c=6,n=p
समृद्धेषु समृध् pos=va,g=n,c=7,n=p,f=part
श्रीमत्सु श्रीमत् pos=a,g=n,c=7,n=p
भवनेषु भवन pos=n,g=n,c=7,n=p
pos=i