Original

सिताभ्रशिखराभेषु देवतायतनेषु च ।चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ ११ ॥

Segmented

सित-अभ्र-शिखर-आभेषु देवता-आयतनेषु च चतुष्पथेषु रथ्यासु चैत्येष्व् अट्टालकेषु च

Analysis

Word Lemma Parse
सित सित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
शिखर शिखर pos=n,comp=y
आभेषु आभ pos=a,g=n,c=7,n=p
देवता देवता pos=n,comp=y
आयतनेषु आयतन pos=n,g=n,c=7,n=p
pos=i
चतुष्पथेषु चतुष्पथ pos=n,g=n,c=7,n=p
रथ्यासु रथ्या pos=n,g=f,c=7,n=p
चैत्येष्व् चैत्य pos=n,g=m,c=7,n=p
अट्टालकेषु अट्टालक pos=n,g=n,c=7,n=p
pos=i