Original

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः ॥ १० ॥

Segmented

ततः पौर-जनः सर्वः श्रुत्वा राम-अभिषेचनम् प्रभाताम् रजनीम् दृष्ट्वा चक्रे शोभाम् पराम् पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
राम राम pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
प्रभाताम् प्रभा pos=va,g=f,c=2,n=s,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
शोभाम् शोभा pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i