Original

गते पुरोहिते रामः स्नातो नियतमानसः ।सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥

Segmented

गते पुरोहिते रामः स्नातो नियमित-मानसः सह पत्न्या विशाल-अक्षया नारायणम् उपागमत्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
पुरोहिते पुरोहित pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
स्नातो स्ना pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
सह सह pos=i
पत्न्या पत्नी pos=n,g=f,c=3,n=s
विशाल विशाल pos=a,comp=y
अक्षया अक्ष pos=a,g=f,c=3,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun