Original

तासामाक्रन्द शब्देन सहसोद्गतचेतने ।कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः ॥ ९ ॥

Segmented

तासाम् आक्रन्द-शब्देन सहसा उद्गत-चेतने कौसल्या च सुमित्रा च त्यक्त-निद्रे बभूवतुः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
आक्रन्द आक्रन्द pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
सहसा सहसा pos=i
उद्गत उद्गम् pos=va,comp=y,f=part
चेतने चेतना pos=n,g=f,c=1,n=d
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
निद्रे निद्रा pos=n,g=f,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit