Original

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ।करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ ८ ॥

Segmented

ततः प्रचुक्रुशुः दीनाः स स्वरम् ता वर-अङ्गनाः करेणव इव अरण्ये स्थान-प्रच्यु-यूथप

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रचुक्रुशुः प्रक्रुश् pos=v,p=3,n=p,l=lit
दीनाः दीन pos=a,g=f,c=1,n=p
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
ता तद् pos=n,g=f,c=1,n=p
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
करेणव करेणु pos=n,g=f,c=1,n=p
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
स्थान स्थान pos=n,comp=y
प्रच्यु प्रच्यु pos=va,comp=y,f=part
यूथप यूथप pos=n,g=f,c=1,n=p