Original

ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ।प्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे ॥ ६ ॥

Segmented

ता वेपथु-परी च राज्ञः प्राणेषु शङ्किताः प्रतिस्रोतस् तृण-अग्रानाम् सदृशम् संचकम्पिरे

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
वेपथु वेपथु pos=n,comp=y
परी परी pos=va,g=f,c=1,n=p,f=part
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्राणेषु प्राण pos=n,g=m,c=7,n=p
शङ्किताः शङ्क् pos=va,g=f,c=1,n=p,f=part
प्रतिस्रोतस् प्रतिस्रोतस् pos=i
तृण तृण pos=n,comp=y
अग्रानाम् अग्र pos=n,g=n,c=6,n=p
सदृशम् सदृश pos=a,g=n,c=2,n=s
संचकम्पिरे संकम्प् pos=v,p=3,n=p,l=lit