Original

अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ ५ ॥

Segmented

अथ याः कोसल-इन्द्रस्य शयनम् प्रत्यनन्तराः ताः स्त्रियस् तु समागम्य भर्तारम् प्रत्यबोधयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
याः यद् pos=n,g=f,c=1,n=p
कोसल कोसल pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
प्रत्यनन्तराः प्रत्यनन्तर pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियस् स्त्री pos=n,g=f,c=1,n=p
तु तु pos=i
समागम्य समागम् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
प्रत्यबोधयन् प्रतिबोधय् pos=v,p=3,n=p,l=lan