Original

मङ्गलालम्भनीयानि प्राशनीयानुपस्करान् ।उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः ॥ ४ ॥

Segmented

मङ्गल-आलभ् प्राशनीयान् उपस्करान् उपनिन्युस् तथा अपि अन्याः कुमारी-बहुलाः स्त्रियः

Analysis

Word Lemma Parse
मङ्गल मङ्गल pos=a,comp=y
आलभ् आलभ् pos=va,g=n,c=2,n=p,f=krtya
प्राशनीयान् प्राश् pos=va,g=m,c=2,n=p,f=krtya
उपस्करान् उपस्कर pos=n,g=m,c=2,n=p
उपनिन्युस् उपनी pos=v,p=3,n=p,l=lit
तथा तथा pos=i
अपि अपि pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
कुमारी कुमारी pos=n,comp=y
बहुलाः बहुल pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p