Original

हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः ।आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ ३ ॥

Segmented

हरिचन्दन-संपृक्तम् उदकम् काञ्चनैः घटैः आनिन्युः स्नान-शिक्षा-ज्ञाः यथाकालम् यथाविधि

Analysis

Word Lemma Parse
हरिचन्दन हरिचन्दन pos=n,comp=y
संपृक्तम् सम्पृच् pos=va,g=n,c=2,n=s,f=part
उदकम् उदक pos=n,g=n,c=2,n=s
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
घटैः घट pos=n,g=m,c=3,n=p
आनिन्युः आनी pos=v,p=3,n=p,l=lit
स्नान स्नान pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यथाकालम् यथाकालम् pos=i
यथाविधि यथाविधि pos=i