Original

अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं संपरिवार्य पत्नयः ।भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ १४ ॥

Segmented

अतीतम् आज्ञाय तु पार्थिव-ऋषभम् यशस्विनम् संपरिवार्य पत्नयः भृशम् रुदन्त्यः करुणम् सु दुःखित प्रगृह्य बाहू व्यलपन्न् अनाथ-वत्

Analysis

Word Lemma Parse
अतीतम् अती pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
तु तु pos=i
पार्थिव पार्थिव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
संपरिवार्य संपरिवारय् pos=vi
पत्नयः पत्नी pos=n,g=,c=1,n=p
भृशम् भृशम् pos=i
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
सु सु pos=i
दुःखित दुःखित pos=a,g=f,c=1,n=p
प्रगृह्य प्रग्रह् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
व्यलपन्न् विलप् pos=v,p=3,n=p,l=lan
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i