Original

सद्यो निपतितानन्दं दीनविक्लवदर्शनम् ।बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ १३ ॥

Segmented

सद्यो निपत्-आनन्दम् दीन-विक्लव-दर्शनम् बभूव नरदेवस्य सद्म दिष्टान्तम् ईयुषः

Analysis

Word Lemma Parse
सद्यो सद्यस् pos=i
निपत् निपत् pos=va,comp=y,f=part
आनन्दम् आनन्द pos=n,g=n,c=1,n=s
दीन दीन pos=a,comp=y
विक्लव विक्लव pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नरदेवस्य नरदेव pos=n,g=m,c=6,n=s
सद्म सद्मन् pos=n,g=n,c=1,n=s
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
ईयुषः pos=va,g=m,c=6,n=s,f=part