Original

तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् ।सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ॥ १२ ॥

Segmented

तत् समुत्त्रस्-संभ्रान्तम् पर्युत्सुक-जन-आकुलम् सर्वतस् तुमुल-आक्रन्दम् परिताप-आर्त-बान्धवम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
समुत्त्रस् समुत्त्रस् pos=va,comp=y,f=part
संभ्रान्तम् सम्भ्रम् pos=va,g=n,c=1,n=s,f=part
पर्युत्सुक पर्युत्सुक pos=a,comp=y
जन जन pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
सर्वतस् सर्वतस् pos=i
तुमुल तुमुल pos=n,comp=y
आक्रन्दम् आक्रन्द pos=n,g=n,c=1,n=s
परिताप परिताप pos=n,comp=y
आर्त आर्त pos=a,comp=y
बान्धवम् बान्धव pos=n,g=n,c=1,n=s