Original

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ १० ॥

Segmented

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् हा नाथ इति परिक्रुश्य पेततुः धरणी-तले

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
दृष्ट्वा दृश् pos=vi
स्पृष्ट्वा स्पृश् pos=vi
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
हा हा pos=i
नाथ नाथ pos=n,g=m,c=8,n=s
इति इति pos=i
परिक्रुश्य परिक्रुश् pos=vi
पेततुः पत् pos=v,p=3,n=d,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s