Original

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् ॥ १ ॥

Segmented

अथ रात्र्याम् व्यतीतायाम् प्रातः एव अपरे ऽहनि बन्दिनः पर्युपातिष्ठंस् तत् पार्थिव-निवेशनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
प्रातः प्रातर् pos=i
एव एव pos=i
अपरे अपर pos=n,g=m,c=7,n=s
ऽहनि अहर् pos=n,g=,c=7,n=s
बन्दिनः बन्दिन् pos=n,g=m,c=1,n=p
पर्युपातिष्ठंस् पर्युपस्था pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s