Original

न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् ।मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ ५१ ॥

Segmented

न ते मनुष्या देवास् ते ये चारु-शुभ-कुण्डलम् मुखम् द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
देवास् देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
चारु चारु pos=a,comp=y
शुभ शुभ pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
रामस्य राम pos=n,g=m,c=6,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
पञ्चदशे पञ्चदश pos=a,g=m,c=7,n=s
पुनः पुनर् pos=i