Original

अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा ।यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ ४४ ॥

Segmented

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा यच् शरेण एक-पुत्रम् माम् त्वम् अकार्षीः अपुत्रकम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
जहि हा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मरणे मरण pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
यच् यत् pos=i
शरेण शर pos=n,g=m,c=3,n=s
एक एक pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अकार्षीः कृ pos=v,p=2,n=s,l=lun
अपुत्रकम् अपुत्रक pos=a,g=,c=2,n=s