Original

संमोहादिह बालेन यथा स्याद्भक्षितं विषम् ।एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् ॥ ९ ॥

Segmented

सम्मोहाद् इह बालेन यथा स्याद् भक्षितम् विषम् एवम् मे अपि अविज्ञातम् शब्दवेध्य-मयम् फलम्

Analysis

Word Lemma Parse
सम्मोहाद् सम्मोह pos=n,g=m,c=5,n=s
इह इह pos=i
बालेन बाल pos=n,g=m,c=3,n=s
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
विषम् विष pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अविज्ञातम् अविज्ञात pos=a,g=n,c=1,n=s
शब्दवेध्य शब्दवेध्य pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s