Original

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।कुमारः शब्दवेधीति मया पापमिदं कृतम् ।तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् ॥ ८ ॥

Segmented

लब्ध-शब्देन कौसल्ये कुमारेण धनुष्मता कुमारः शब्दवेधी इति मया पापम् इदम् कृतम् तद् इदम् मे ऽनुसंप्राप्तम् देवि दुःखम् स्वयम् कृतम्

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
शब्देन शब्द pos=n,g=m,c=3,n=s
कौसल्ये कौसल्या pos=n,g=f,c=8,n=s
कुमारेण कुमार pos=n,g=m,c=3,n=s
धनुष्मता धनुष्मत् pos=a,g=m,c=3,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
शब्दवेधी शब्दवेधिन् pos=a,g=m,c=1,n=s
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनुसंप्राप्तम् अनुसम्प्राप् pos=va,g=n,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part