Original

सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् ।रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ ७ ॥

Segmented

सो ऽहम् आम्रवणम् छित्त्वा पलाशांः च न्यषेचयम् रामम् फल-आगमे त्यक्त्वा पश्चाच् छोचामि दुर्मतिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आम्रवणम् आम्रवण pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
पलाशांः पलाश pos=n,g=m,c=2,n=p
pos=i
न्यषेचयम् निषेचय् pos=v,p=1,n=s,l=lan
रामम् राम pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
त्यक्त्वा त्यज् pos=vi
पश्चाच् पश्चात् pos=i
छोचामि शुच् pos=v,p=1,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s