Original

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति ।पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ६ ॥

Segmented

कश्चिद् आम्रवणम् छित्त्वा पलाशांः च निषिञ्चति पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल-आगमे

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आम्रवणम् आम्रवण pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
पलाशांः पलाश pos=n,g=m,c=2,n=p
pos=i
निषिञ्चति निषिच् pos=v,p=3,n=s,l=lat
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
फले फल pos=n,g=n,c=7,n=s
गृध्नुः गृध्नु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
फल फल pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s