Original

जलार्द्रगात्रं तु विलप्य कृच्छान्मर्मव्रणं संततमुच्छसन्तम् ।ततः सरय्वां तमहं शयानं समीक्ष्य भद्रे सुभृशं विषण्णः ॥ ३९ ॥

Segmented

ततः सरय्वाम् तम् अहम् शयानम् समीक्ष्य भद्रे सु भृशम् विषण्णः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सरय्वाम् सरयू pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
भद्रे भद्र pos=a,g=f,c=8,n=s
सु सु pos=i
भृशम् भृशम् pos=i
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part