Original

इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः ।तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् ॥ ३८ ॥

Segmented

इति इव वदतः कृच्छ्राद् बाण-अभिहन्-मर्मनः तस्य त्व् आनम्यमानस्य तम् बाणम् अहम् उद्धरम्

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
बाण बाण pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
मर्मनः मर्मन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्व् तु pos=i
आनम्यमानस्य आनम् pos=va,g=m,c=6,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
उद्धरम् उद्धृ pos=v,p=1,n=s,l=lan