Original

न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा ।शूद्रायामस्मि वैश्येन जातो जनपदाधिप ॥ ३७ ॥

Segmented

न द्विजातिः अहम् राजन् मा भूत् ते मनसो व्यथा शूद्रायाम् अस्मि वैश्येन जातो जनपद-अधिपैः

Analysis

Word Lemma Parse
pos=i
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वैश्येन वैश्य pos=n,g=m,c=3,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
जनपद जनपद pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s