Original

विशल्यं कुरु मां राजन्मर्म मे निशितः शरः ।रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ ३६ ॥

Segmented

विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः रुणद्धि मृदु स उत्सेधम् तीरम् अम्बुरयो यथा

Analysis

Word Lemma Parse
विशल्यम् विशल्य pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मर्म मर्मन् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निशितः निशा pos=va,g=m,c=1,n=s,f=part
शरः शर pos=n,g=m,c=1,n=s
रुणद्धि रुध् pos=v,p=3,n=s,l=lat
मृदु मृदु pos=a,g=n,c=2,n=s
pos=i
उत्सेधम् उत्सेध pos=n,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
अम्बुरयो अम्बुरय pos=n,g=m,c=1,n=s
यथा यथा pos=i